A 209-15 Tantraratnākara
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 209/15
Title: Tantraratnākara
Dimensions: 26 x 8.5 cm x 12 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/230
Remarks:
Reel No. A 209-15 Inventory No. 75326
Title Tantraratnākara
Author Viśvambhararājopādhyāya
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 26.0 x 8.5 cm
Folios 12
Lines per Folio 7
Foliation figures in the lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/230
Manuscript Features
Excerpts
Beginning
devīṃ deva gaṇanatāṃghriyugalām īṣat smitāṃ śyāmalāṃ,
pātraṃ vāmakare ʼpare vidadhatīṃ karttṛṃ ca raktāṃbarāṃ |
bhaktānāṃ hitakā(2)riṇīṃ śavagatām ucchiṣṭacāṇḍālinīṃ,
mādhvī ghūrṇṇita(‥‥‥)ktanayanāṃ bālām aparṇṇāṃ bhaje || ||
athocchiṣṭacāṇāḍālinī(3)mantrāḥ || (fol. 1r1–3)
End
atra yady api puraścaraṇaṃ noktaṃ, tathāpy atrāṣṭasahasrajapas taddaśāṃśena homādikam ity ava(6)gamyate. yeṣāṃ jape ca, home ca saṃkhyā noktā maṇīṣibhiḥ (!) |
teṣām aṣṭasahasrāṇi, saṃkhyā syāj japahomayor ity abhidhānāt. evaṃ (7) dakṣiṇakālīmantroktaṃ veti devanāṭhaṭhakkurāḥ || [[ tantre tatprakaraṇād iti]] kecit tu. mātaṅgīsumukhyor aikyam iti dakṣiṇāmūrttivacanān mātaṃgīpaṭa(12v1)loktam ity āhuḥ || vastutastu āsāṃ siddhavidyātvāt puraścaraṇādikaṃ na saṃbhavatīti rahasyavidaḥ || || (fol. 12r5–12v1)
Colophon
iti satpratiṣṭhāga(2)riṣṭhanijakulakamalakalikāprakāśanaikadivākaraśrīśrījagadambikācaraṇakamala⟪‥‥⟫bhaktivirājitāntaṣkaraṇaśrī(3)viśvambhararājopādhyāyaviracite (!) tantraratnākare ucchiṣṭamātaṅgīvidhānaṃ nāma (‥‥‥) taraṃgaḥ || || || (fol. 12v1–3)
Microfilm Details
Reel No. A 209/15
Date of Filming 15-12-1971
Exposures 15
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 02-04-2007
Bibliography