A 209-15 Tantraratnākara

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 209/15
Title: Tantraratnākara
Dimensions: 26 x 8.5 cm x 12 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/230
Remarks:


Reel No. A 209-15 Inventory No. 75326

Title Tantraratnākara

Author Viśvambhararājopādhyāya

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 26.0 x 8.5 cm

Folios 12

Lines per Folio 7

Foliation figures in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/230

Manuscript Features

Excerpts

Beginning

devīṃ deva gaṇanatāṃghriyugalām īṣat smitāṃ śyāmalāṃ,

pātraṃ vāmakare ʼpare vidadhatīṃ karttṛṃ ca raktāṃbarāṃ |

bhaktānāṃ hitakā(2)riṇīṃ śavagatām ucchiṣṭacāṇḍālinīṃ,

mādhvī ghūrṇṇita(‥‥‥)ktanayanāṃ bālām aparṇṇāṃ bhaje ||     ||

athocchiṣṭacāṇāḍālinī(3)mantrāḥ || (fol. 1r1–3)

End

atra yady api puraścaraṇaṃ noktaṃ, tathāpy atrāṣṭasahasrajapas taddaśāṃśena homādikam ity ava(6)gamyate. yeṣāṃ jape ca, home ca saṃkhyā noktā maṇīṣibhiḥ (!) |

teṣām aṣṭasahasrāṇi, saṃkhyā syāj japahomayor ity abhidhānāt. evaṃ (7) dakṣiṇakālīmantroktaṃ veti devanāṭhaṭhakkurāḥ || [[ tantre tatprakaraṇād iti]] kecit tu. mātaṅgīsumukhyor aikyam iti dakṣiṇāmūrttivacanān mātaṃgīpaṭa(12v1)loktam ity āhuḥ || vastutastu āsāṃ siddhavidyātvāt puraścaraṇādikaṃ na saṃbhavatīti rahasyavidaḥ ||     || (fol. 12r5–12v1)

Colophon

iti satpratiṣṭhāga(2)riṣṭhanijakulakamalakalikāprakāśanaikadivākaraśrīśrījagadambikācaraṇakamala⟪‥‥⟫bhaktivirājitāntaṣkaraṇaśrī(3)viśvambhararājopādhyāyaviracite (!) tantraratnākare ucchiṣṭamātaṅgīvidhānaṃ nāma (‥‥‥) taraṃgaḥ ||    || || (fol. 12v1–3)

Microfilm Details

Reel No. A 209/15

Date of Filming 15-12-1971

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 02-04-2007

Bibliography